Sanskrit tools

Sanskrit declension


Declension of प्रणतबहुफल praṇatabahuphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतबहुफलम् praṇatabahuphalam
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Vocative प्रणतबहुफल praṇatabahuphala
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Accusative प्रणतबहुफलम् praṇatabahuphalam
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Instrumental प्रणतबहुफलेन praṇatabahuphalena
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलैः praṇatabahuphalaiḥ
Dative प्रणतबहुफलाय praṇatabahuphalāya
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Ablative प्रणतबहुफलात् praṇatabahuphalāt
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Genitive प्रणतबहुफलस्य praṇatabahuphalasya
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलानाम् praṇatabahuphalānām
Locative प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलेषु praṇatabahuphaleṣu