| Singular | Dual | Plural |
Nominative |
प्रणतबहुफलम्
praṇatabahuphalam
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलानि
praṇatabahuphalāni
|
Vocative |
प्रणतबहुफल
praṇatabahuphala
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलानि
praṇatabahuphalāni
|
Accusative |
प्रणतबहुफलम्
praṇatabahuphalam
|
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलानि
praṇatabahuphalāni
|
Instrumental |
प्रणतबहुफलेन
praṇatabahuphalena
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलैः
praṇatabahuphalaiḥ
|
Dative |
प्रणतबहुफलाय
praṇatabahuphalāya
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलेभ्यः
praṇatabahuphalebhyaḥ
|
Ablative |
प्रणतबहुफलात्
praṇatabahuphalāt
|
प्रणतबहुफलाभ्याम्
praṇatabahuphalābhyām
|
प्रणतबहुफलेभ्यः
praṇatabahuphalebhyaḥ
|
Genitive |
प्रणतबहुफलस्य
praṇatabahuphalasya
|
प्रणतबहुफलयोः
praṇatabahuphalayoḥ
|
प्रणतबहुफलानाम्
praṇatabahuphalānām
|
Locative |
प्रणतबहुफले
praṇatabahuphale
|
प्रणतबहुफलयोः
praṇatabahuphalayoḥ
|
प्रणतबहुफलेषु
praṇatabahuphaleṣu
|