Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रणतबहुफल praṇatabahuphala, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणतबहुफलम् praṇatabahuphalam
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Vocativo प्रणतबहुफल praṇatabahuphala
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Acusativo प्रणतबहुफलम् praṇatabahuphalam
प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलानि praṇatabahuphalāni
Instrumental प्रणतबहुफलेन praṇatabahuphalena
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलैः praṇatabahuphalaiḥ
Dativo प्रणतबहुफलाय praṇatabahuphalāya
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Ablativo प्रणतबहुफलात् praṇatabahuphalāt
प्रणतबहुफलाभ्याम् praṇatabahuphalābhyām
प्रणतबहुफलेभ्यः praṇatabahuphalebhyaḥ
Genitivo प्रणतबहुफलस्य praṇatabahuphalasya
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलानाम् praṇatabahuphalānām
Locativo प्रणतबहुफले praṇatabahuphale
प्रणतबहुफलयोः praṇatabahuphalayoḥ
प्रणतबहुफलेषु praṇatabahuphaleṣu