Sanskrit tools

Sanskrit declension


Declension of प्रणतात्मवत् praṇatātmavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रणतात्मवान् praṇatātmavān
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवन्तः praṇatātmavantaḥ
Vocative प्रणतात्मवन् praṇatātmavan
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवन्तः praṇatātmavantaḥ
Accusative प्रणतात्मवन्तम् praṇatātmavantam
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवतः praṇatātmavataḥ
Instrumental प्रणतात्मवता praṇatātmavatā
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भिः praṇatātmavadbhiḥ
Dative प्रणतात्मवते praṇatātmavate
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भ्यः praṇatātmavadbhyaḥ
Ablative प्रणतात्मवतः praṇatātmavataḥ
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भ्यः praṇatātmavadbhyaḥ
Genitive प्रणतात्मवतः praṇatātmavataḥ
प्रणतात्मवतोः praṇatātmavatoḥ
प्रणतात्मवताम् praṇatātmavatām
Locative प्रणतात्मवति praṇatātmavati
प्रणतात्मवतोः praṇatātmavatoḥ
प्रणतात्मवत्सु praṇatātmavatsu