Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रणतात्मवत् praṇatātmavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo प्रणतात्मवान् praṇatātmavān
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवन्तः praṇatātmavantaḥ
Vocativo प्रणतात्मवन् praṇatātmavan
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवन्तः praṇatātmavantaḥ
Acusativo प्रणतात्मवन्तम् praṇatātmavantam
प्रणतात्मवन्तौ praṇatātmavantau
प्रणतात्मवतः praṇatātmavataḥ
Instrumental प्रणतात्मवता praṇatātmavatā
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भिः praṇatātmavadbhiḥ
Dativo प्रणतात्मवते praṇatātmavate
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भ्यः praṇatātmavadbhyaḥ
Ablativo प्रणतात्मवतः praṇatātmavataḥ
प्रणतात्मवद्भ्याम् praṇatātmavadbhyām
प्रणतात्मवद्भ्यः praṇatātmavadbhyaḥ
Genitivo प्रणतात्मवतः praṇatātmavataḥ
प्रणतात्मवतोः praṇatātmavatoḥ
प्रणतात्मवताम् praṇatātmavatām
Locativo प्रणतात्मवति praṇatātmavati
प्रणतात्मवतोः praṇatātmavatoḥ
प्रणतात्मवत्सु praṇatātmavatsu