Sanskrit tools

Sanskrit declension


Declension of प्रणति praṇati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणतिः praṇatiḥ
प्रणती praṇatī
प्रणतयः praṇatayaḥ
Vocative प्रणते praṇate
प्रणती praṇatī
प्रणतयः praṇatayaḥ
Accusative प्रणतिम् praṇatim
प्रणती praṇatī
प्रणतीः praṇatīḥ
Instrumental प्रणत्या praṇatyā
प्रणतिभ्याम् praṇatibhyām
प्रणतिभिः praṇatibhiḥ
Dative प्रणतये praṇataye
प्रणत्यै praṇatyai
प्रणतिभ्याम् praṇatibhyām
प्रणतिभ्यः praṇatibhyaḥ
Ablative प्रणतेः praṇateḥ
प्रणत्याः praṇatyāḥ
प्रणतिभ्याम् praṇatibhyām
प्रणतिभ्यः praṇatibhyaḥ
Genitive प्रणतेः praṇateḥ
प्रणत्याः praṇatyāḥ
प्रणत्योः praṇatyoḥ
प्रणतीनाम् praṇatīnām
Locative प्रणतौ praṇatau
प्रणत्याम् praṇatyām
प्रणत्योः praṇatyoḥ
प्रणतिषु praṇatiṣu