Singular | Dual | Plural | |
Nominative |
प्रणतिः
praṇatiḥ |
प्रणती
praṇatī |
प्रणतयः
praṇatayaḥ |
Vocative |
प्रणते
praṇate |
प्रणती
praṇatī |
प्रणतयः
praṇatayaḥ |
Accusative |
प्रणतिम्
praṇatim |
प्रणती
praṇatī |
प्रणतीः
praṇatīḥ |
Instrumental |
प्रणत्या
praṇatyā |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभिः
praṇatibhiḥ |
Dative |
प्रणतये
praṇataye प्रणत्यै praṇatyai |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभ्यः
praṇatibhyaḥ |
Ablative |
प्रणतेः
praṇateḥ प्रणत्याः praṇatyāḥ |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभ्यः
praṇatibhyaḥ |
Genitive |
प्रणतेः
praṇateḥ प्रणत्याः praṇatyāḥ |
प्रणत्योः
praṇatyoḥ |
प्रणतीनाम्
praṇatīnām |
Locative |
प्रणतौ
praṇatau प्रणत्याम् praṇatyām |
प्रणत्योः
praṇatyoḥ |
प्रणतिषु
praṇatiṣu |