Singular | Dual | Plural | |
Nominativo |
प्रणतिः
praṇatiḥ |
प्रणती
praṇatī |
प्रणतयः
praṇatayaḥ |
Vocativo |
प्रणते
praṇate |
प्रणती
praṇatī |
प्रणतयः
praṇatayaḥ |
Acusativo |
प्रणतिम्
praṇatim |
प्रणती
praṇatī |
प्रणतीः
praṇatīḥ |
Instrumental |
प्रणत्या
praṇatyā |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभिः
praṇatibhiḥ |
Dativo |
प्रणतये
praṇataye प्रणत्यै praṇatyai |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभ्यः
praṇatibhyaḥ |
Ablativo |
प्रणतेः
praṇateḥ प्रणत्याः praṇatyāḥ |
प्रणतिभ्याम्
praṇatibhyām |
प्रणतिभ्यः
praṇatibhyaḥ |
Genitivo |
प्रणतेः
praṇateḥ प्रणत्याः praṇatyāḥ |
प्रणत्योः
praṇatyoḥ |
प्रणतीनाम्
praṇatīnām |
Locativo |
प्रणतौ
praṇatau प्रणत्याम् praṇatyām |
प्रणत्योः
praṇatyoḥ |
प्रणतिषु
praṇatiṣu |