Sanskrit tools

Sanskrit declension


Declension of प्रणमन praṇamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणमनम् praṇamanam
प्रणमने praṇamane
प्रणमनानि praṇamanāni
Vocative प्रणमन praṇamana
प्रणमने praṇamane
प्रणमनानि praṇamanāni
Accusative प्रणमनम् praṇamanam
प्रणमने praṇamane
प्रणमनानि praṇamanāni
Instrumental प्रणमनेन praṇamanena
प्रणमनाभ्याम् praṇamanābhyām
प्रणमनैः praṇamanaiḥ
Dative प्रणमनाय praṇamanāya
प्रणमनाभ्याम् praṇamanābhyām
प्रणमनेभ्यः praṇamanebhyaḥ
Ablative प्रणमनात् praṇamanāt
प्रणमनाभ्याम् praṇamanābhyām
प्रणमनेभ्यः praṇamanebhyaḥ
Genitive प्रणमनस्य praṇamanasya
प्रणमनयोः praṇamanayoḥ
प्रणमनानाम् praṇamanānām
Locative प्रणमने praṇamane
प्रणमनयोः praṇamanayoḥ
प्रणमनेषु praṇamaneṣu