| Singular | Dual | Plural |
Nominativo |
प्रणमनम्
praṇamanam
|
प्रणमने
praṇamane
|
प्रणमनानि
praṇamanāni
|
Vocativo |
प्रणमन
praṇamana
|
प्रणमने
praṇamane
|
प्रणमनानि
praṇamanāni
|
Acusativo |
प्रणमनम्
praṇamanam
|
प्रणमने
praṇamane
|
प्रणमनानि
praṇamanāni
|
Instrumental |
प्रणमनेन
praṇamanena
|
प्रणमनाभ्याम्
praṇamanābhyām
|
प्रणमनैः
praṇamanaiḥ
|
Dativo |
प्रणमनाय
praṇamanāya
|
प्रणमनाभ्याम्
praṇamanābhyām
|
प्रणमनेभ्यः
praṇamanebhyaḥ
|
Ablativo |
प्रणमनात्
praṇamanāt
|
प्रणमनाभ्याम्
praṇamanābhyām
|
प्रणमनेभ्यः
praṇamanebhyaḥ
|
Genitivo |
प्रणमनस्य
praṇamanasya
|
प्रणमनयोः
praṇamanayoḥ
|
प्रणमनानाम्
praṇamanānām
|
Locativo |
प्रणमने
praṇamane
|
प्रणमनयोः
praṇamanayoḥ
|
प्रणमनेषु
praṇamaneṣu
|