| Singular | Dual | Plural |
| Nominative |
अपूर्वदर्शनः
apūrvadarśanaḥ
|
अपूर्वदर्शनौ
apūrvadarśanau
|
अपूर्वदर्शनाः
apūrvadarśanāḥ
|
| Vocative |
अपूर्वदर्शन
apūrvadarśana
|
अपूर्वदर्शनौ
apūrvadarśanau
|
अपूर्वदर्शनाः
apūrvadarśanāḥ
|
| Accusative |
अपूर्वदर्शनम्
apūrvadarśanam
|
अपूर्वदर्शनौ
apūrvadarśanau
|
अपूर्वदर्शनान्
apūrvadarśanān
|
| Instrumental |
अपूर्वदर्शनेन
apūrvadarśanena
|
अपूर्वदर्शनाभ्याम्
apūrvadarśanābhyām
|
अपूर्वदर्शनैः
apūrvadarśanaiḥ
|
| Dative |
अपूर्वदर्शनाय
apūrvadarśanāya
|
अपूर्वदर्शनाभ्याम्
apūrvadarśanābhyām
|
अपूर्वदर्शनेभ्यः
apūrvadarśanebhyaḥ
|
| Ablative |
अपूर्वदर्शनात्
apūrvadarśanāt
|
अपूर्वदर्शनाभ्याम्
apūrvadarśanābhyām
|
अपूर्वदर्शनेभ्यः
apūrvadarśanebhyaḥ
|
| Genitive |
अपूर्वदर्शनस्य
apūrvadarśanasya
|
अपूर्वदर्शनयोः
apūrvadarśanayoḥ
|
अपूर्वदर्शनानाम्
apūrvadarśanānām
|
| Locative |
अपूर्वदर्शने
apūrvadarśane
|
अपूर्वदर्शनयोः
apūrvadarśanayoḥ
|
अपूर्वदर्शनेषु
apūrvadarśaneṣu
|