Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अपूर्वदर्शन apūrvadarśana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपूर्वदर्शनः apūrvadarśanaḥ
अपूर्वदर्शनौ apūrvadarśanau
अपूर्वदर्शनाः apūrvadarśanāḥ
Vocativo अपूर्वदर्शन apūrvadarśana
अपूर्वदर्शनौ apūrvadarśanau
अपूर्वदर्शनाः apūrvadarśanāḥ
Acusativo अपूर्वदर्शनम् apūrvadarśanam
अपूर्वदर्शनौ apūrvadarśanau
अपूर्वदर्शनान् apūrvadarśanān
Instrumental अपूर्वदर्शनेन apūrvadarśanena
अपूर्वदर्शनाभ्याम् apūrvadarśanābhyām
अपूर्वदर्शनैः apūrvadarśanaiḥ
Dativo अपूर्वदर्शनाय apūrvadarśanāya
अपूर्वदर्शनाभ्याम् apūrvadarśanābhyām
अपूर्वदर्शनेभ्यः apūrvadarśanebhyaḥ
Ablativo अपूर्वदर्शनात् apūrvadarśanāt
अपूर्वदर्शनाभ्याम् apūrvadarśanābhyām
अपूर्वदर्शनेभ्यः apūrvadarśanebhyaḥ
Genitivo अपूर्वदर्शनस्य apūrvadarśanasya
अपूर्वदर्शनयोः apūrvadarśanayoḥ
अपूर्वदर्शनानाम् apūrvadarśanānām
Locativo अपूर्वदर्शने apūrvadarśane
अपूर्वदर्शनयोः apūrvadarśanayoḥ
अपूर्वदर्शनेषु apūrvadarśaneṣu