| Singular | Dual | Plural |
Nominative |
प्रणाशनी
praṇāśanī
|
प्रणाशन्यौ
praṇāśanyau
|
प्रणाशन्यः
praṇāśanyaḥ
|
Vocative |
प्रणाशनि
praṇāśani
|
प्रणाशन्यौ
praṇāśanyau
|
प्रणाशन्यः
praṇāśanyaḥ
|
Accusative |
प्रणाशनीम्
praṇāśanīm
|
प्रणाशन्यौ
praṇāśanyau
|
प्रणाशनीः
praṇāśanīḥ
|
Instrumental |
प्रणाशन्या
praṇāśanyā
|
प्रणाशनीभ्याम्
praṇāśanībhyām
|
प्रणाशनीभिः
praṇāśanībhiḥ
|
Dative |
प्रणाशन्यै
praṇāśanyai
|
प्रणाशनीभ्याम्
praṇāśanībhyām
|
प्रणाशनीभ्यः
praṇāśanībhyaḥ
|
Ablative |
प्रणाशन्याः
praṇāśanyāḥ
|
प्रणाशनीभ्याम्
praṇāśanībhyām
|
प्रणाशनीभ्यः
praṇāśanībhyaḥ
|
Genitive |
प्रणाशन्याः
praṇāśanyāḥ
|
प्रणाशन्योः
praṇāśanyoḥ
|
प्रणाशनीनाम्
praṇāśanīnām
|
Locative |
प्रणाशन्याम्
praṇāśanyām
|
प्रणाशन्योः
praṇāśanyoḥ
|
प्रणाशनीषु
praṇāśanīṣu
|