Sanskrit tools

Sanskrit declension


Declension of प्रनष्टा pranaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टा pranaṣṭā
प्रनष्टे pranaṣṭe
प्रनष्टाः pranaṣṭāḥ
Vocative प्रनष्टे pranaṣṭe
प्रनष्टे pranaṣṭe
प्रनष्टाः pranaṣṭāḥ
Accusative प्रनष्टाम् pranaṣṭām
प्रनष्टे pranaṣṭe
प्रनष्टाः pranaṣṭāḥ
Instrumental प्रनष्टया pranaṣṭayā
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टाभिः pranaṣṭābhiḥ
Dative प्रनष्टायै pranaṣṭāyai
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टाभ्यः pranaṣṭābhyaḥ
Ablative प्रनष्टायाः pranaṣṭāyāḥ
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टाभ्यः pranaṣṭābhyaḥ
Genitive प्रनष्टायाः pranaṣṭāyāḥ
प्रनष्टयोः pranaṣṭayoḥ
प्रनष्टानाम् pranaṣṭānām
Locative प्रनष्टायाम् pranaṣṭāyām
प्रनष्टयोः pranaṣṭayoḥ
प्रनष्टासु pranaṣṭāsu