| Singular | Dual | Plural |
Nominativo |
प्रनष्टा
pranaṣṭā
|
प्रनष्टे
pranaṣṭe
|
प्रनष्टाः
pranaṣṭāḥ
|
Vocativo |
प्रनष्टे
pranaṣṭe
|
प्रनष्टे
pranaṣṭe
|
प्रनष्टाः
pranaṣṭāḥ
|
Acusativo |
प्रनष्टाम्
pranaṣṭām
|
प्रनष्टे
pranaṣṭe
|
प्रनष्टाः
pranaṣṭāḥ
|
Instrumental |
प्रनष्टया
pranaṣṭayā
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टाभिः
pranaṣṭābhiḥ
|
Dativo |
प्रनष्टायै
pranaṣṭāyai
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टाभ्यः
pranaṣṭābhyaḥ
|
Ablativo |
प्रनष्टायाः
pranaṣṭāyāḥ
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टाभ्यः
pranaṣṭābhyaḥ
|
Genitivo |
प्रनष्टायाः
pranaṣṭāyāḥ
|
प्रनष्टयोः
pranaṣṭayoḥ
|
प्रनष्टानाम्
pranaṣṭānām
|
Locativo |
प्रनष्टायाम्
pranaṣṭāyām
|
प्रनष्टयोः
pranaṣṭayoḥ
|
प्रनष्टासु
pranaṣṭāsu
|