Sanskrit tools

Sanskrit declension


Declension of प्रनष्टविनय pranaṣṭavinaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टविनयः pranaṣṭavinayaḥ
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयाः pranaṣṭavinayāḥ
Vocative प्रनष्टविनय pranaṣṭavinaya
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयाः pranaṣṭavinayāḥ
Accusative प्रनष्टविनयम् pranaṣṭavinayam
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयान् pranaṣṭavinayān
Instrumental प्रनष्टविनयेन pranaṣṭavinayena
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयैः pranaṣṭavinayaiḥ
Dative प्रनष्टविनयाय pranaṣṭavinayāya
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयेभ्यः pranaṣṭavinayebhyaḥ
Ablative प्रनष्टविनयात् pranaṣṭavinayāt
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयेभ्यः pranaṣṭavinayebhyaḥ
Genitive प्रनष्टविनयस्य pranaṣṭavinayasya
प्रनष्टविनययोः pranaṣṭavinayayoḥ
प्रनष्टविनयानाम् pranaṣṭavinayānām
Locative प्रनष्टविनये pranaṣṭavinaye
प्रनष्टविनययोः pranaṣṭavinayayoḥ
प्रनष्टविनयेषु pranaṣṭavinayeṣu