| Singular | Dual | Plural |
Nominativo |
प्रनष्टविनयः
pranaṣṭavinayaḥ
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
Vocativo |
प्रनष्टविनय
pranaṣṭavinaya
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
Acusativo |
प्रनष्टविनयम्
pranaṣṭavinayam
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयान्
pranaṣṭavinayān
|
Instrumental |
प्रनष्टविनयेन
pranaṣṭavinayena
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयैः
pranaṣṭavinayaiḥ
|
Dativo |
प्रनष्टविनयाय
pranaṣṭavinayāya
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयेभ्यः
pranaṣṭavinayebhyaḥ
|
Ablativo |
प्रनष्टविनयात्
pranaṣṭavinayāt
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयेभ्यः
pranaṣṭavinayebhyaḥ
|
Genitivo |
प्रनष्टविनयस्य
pranaṣṭavinayasya
|
प्रनष्टविनययोः
pranaṣṭavinayayoḥ
|
प्रनष्टविनयानाम्
pranaṣṭavinayānām
|
Locativo |
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनययोः
pranaṣṭavinayayoḥ
|
प्रनष्टविनयेषु
pranaṣṭavinayeṣu
|