Sanskrit tools

Sanskrit declension


Declension of प्रनष्टस्वामिका pranaṣṭasvāmikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टस्वामिका pranaṣṭasvāmikā
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकाः pranaṣṭasvāmikāḥ
Vocative प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकाः pranaṣṭasvāmikāḥ
Accusative प्रनष्टस्वामिकाम् pranaṣṭasvāmikām
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकाः pranaṣṭasvāmikāḥ
Instrumental प्रनष्टस्वामिकया pranaṣṭasvāmikayā
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकाभिः pranaṣṭasvāmikābhiḥ
Dative प्रनष्टस्वामिकायै pranaṣṭasvāmikāyai
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकाभ्यः pranaṣṭasvāmikābhyaḥ
Ablative प्रनष्टस्वामिकायाः pranaṣṭasvāmikāyāḥ
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकाभ्यः pranaṣṭasvāmikābhyaḥ
Genitive प्रनष्टस्वामिकायाः pranaṣṭasvāmikāyāḥ
प्रनष्टस्वामिकयोः pranaṣṭasvāmikayoḥ
प्रनष्टस्वामिकानाम् pranaṣṭasvāmikānām
Locative प्रनष्टस्वामिकायाम् pranaṣṭasvāmikāyām
प्रनष्टस्वामिकयोः pranaṣṭasvāmikayoḥ
प्रनष्टस्वामिकासु pranaṣṭasvāmikāsu