| Singular | Dual | Plural |
Nominativo |
प्रनष्टस्वामिका
pranaṣṭasvāmikā
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकाः
pranaṣṭasvāmikāḥ
|
Vocativo |
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकाः
pranaṣṭasvāmikāḥ
|
Acusativo |
प्रनष्टस्वामिकाम्
pranaṣṭasvāmikām
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकाः
pranaṣṭasvāmikāḥ
|
Instrumental |
प्रनष्टस्वामिकया
pranaṣṭasvāmikayā
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकाभिः
pranaṣṭasvāmikābhiḥ
|
Dativo |
प्रनष्टस्वामिकायै
pranaṣṭasvāmikāyai
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकाभ्यः
pranaṣṭasvāmikābhyaḥ
|
Ablativo |
प्रनष्टस्वामिकायाः
pranaṣṭasvāmikāyāḥ
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकाभ्यः
pranaṣṭasvāmikābhyaḥ
|
Genitivo |
प्रनष्टस्वामिकायाः
pranaṣṭasvāmikāyāḥ
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकानाम्
pranaṣṭasvāmikānām
|
Locativo |
प्रनष्टस्वामिकायाम्
pranaṣṭasvāmikāyām
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकासु
pranaṣṭasvāmikāsu
|