| Singular | Dual | Plural |
Nominative |
प्रनष्टाधिगता
pranaṣṭādhigatā
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगताः
pranaṣṭādhigatāḥ
|
Vocative |
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगताः
pranaṣṭādhigatāḥ
|
Accusative |
प्रनष्टाधिगताम्
pranaṣṭādhigatām
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगताः
pranaṣṭādhigatāḥ
|
Instrumental |
प्रनष्टाधिगतया
pranaṣṭādhigatayā
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगताभिः
pranaṣṭādhigatābhiḥ
|
Dative |
प्रनष्टाधिगतायै
pranaṣṭādhigatāyai
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगताभ्यः
pranaṣṭādhigatābhyaḥ
|
Ablative |
प्रनष्टाधिगतायाः
pranaṣṭādhigatāyāḥ
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगताभ्यः
pranaṣṭādhigatābhyaḥ
|
Genitive |
प्रनष्टाधिगतायाः
pranaṣṭādhigatāyāḥ
|
प्रनष्टाधिगतयोः
pranaṣṭādhigatayoḥ
|
प्रनष्टाधिगतानाम्
pranaṣṭādhigatānām
|
Locative |
प्रनष्टाधिगतायाम्
pranaṣṭādhigatāyām
|
प्रनष्टाधिगतयोः
pranaṣṭādhigatayoḥ
|
प्रनष्टाधिगतासु
pranaṣṭādhigatāsu
|