Sanskrit tools

Sanskrit declension


Declension of प्रनष्टाधिगता pranaṣṭādhigatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टाधिगता pranaṣṭādhigatā
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Vocative प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Accusative प्रनष्टाधिगताम् pranaṣṭādhigatām
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Instrumental प्रनष्टाधिगतया pranaṣṭādhigatayā
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभिः pranaṣṭādhigatābhiḥ
Dative प्रनष्टाधिगतायै pranaṣṭādhigatāyai
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभ्यः pranaṣṭādhigatābhyaḥ
Ablative प्रनष्टाधिगतायाः pranaṣṭādhigatāyāḥ
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभ्यः pranaṣṭādhigatābhyaḥ
Genitive प्रनष्टाधिगतायाः pranaṣṭādhigatāyāḥ
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतानाम् pranaṣṭādhigatānām
Locative प्रनष्टाधिगतायाम् pranaṣṭādhigatāyām
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतासु pranaṣṭādhigatāsu