Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रनष्टाधिगता pranaṣṭādhigatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रनष्टाधिगता pranaṣṭādhigatā
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Vocativo प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Acusativo प्रनष्टाधिगताम् pranaṣṭādhigatām
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगताः pranaṣṭādhigatāḥ
Instrumental प्रनष्टाधिगतया pranaṣṭādhigatayā
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभिः pranaṣṭādhigatābhiḥ
Dativo प्रनष्टाधिगतायै pranaṣṭādhigatāyai
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभ्यः pranaṣṭādhigatābhyaḥ
Ablativo प्रनष्टाधिगतायाः pranaṣṭādhigatāyāḥ
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगताभ्यः pranaṣṭādhigatābhyaḥ
Genitivo प्रनष्टाधिगतायाः pranaṣṭādhigatāyāḥ
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतानाम् pranaṣṭādhigatānām
Locativo प्रनष्टाधिगतायाम् pranaṣṭādhigatāyām
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतासु pranaṣṭādhigatāsu