Sanskrit tools

Sanskrit declension


Declension of प्रणसा praṇasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणसा praṇasā
प्रणसे praṇase
प्रणसाः praṇasāḥ
Vocative प्रणसे praṇase
प्रणसे praṇase
प्रणसाः praṇasāḥ
Accusative प्रणसाम् praṇasām
प्रणसे praṇase
प्रणसाः praṇasāḥ
Instrumental प्रणसया praṇasayā
प्रणसाभ्याम् praṇasābhyām
प्रणसाभिः praṇasābhiḥ
Dative प्रणसायै praṇasāyai
प्रणसाभ्याम् praṇasābhyām
प्रणसाभ्यः praṇasābhyaḥ
Ablative प्रणसायाः praṇasāyāḥ
प्रणसाभ्याम् praṇasābhyām
प्रणसाभ्यः praṇasābhyaḥ
Genitive प्रणसायाः praṇasāyāḥ
प्रणसयोः praṇasayoḥ
प्रणसानाम् praṇasānām
Locative प्रणसायाम् praṇasāyām
प्रणसयोः praṇasayoḥ
प्रणसासु praṇasāsu