Singular | Dual | Plural | |
Nominativo |
प्रणसा
praṇasā |
प्रणसे
praṇase |
प्रणसाः
praṇasāḥ |
Vocativo |
प्रणसे
praṇase |
प्रणसे
praṇase |
प्रणसाः
praṇasāḥ |
Acusativo |
प्रणसाम्
praṇasām |
प्रणसे
praṇase |
प्रणसाः
praṇasāḥ |
Instrumental |
प्रणसया
praṇasayā |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसाभिः
praṇasābhiḥ |
Dativo |
प्रणसायै
praṇasāyai |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसाभ्यः
praṇasābhyaḥ |
Ablativo |
प्रणसायाः
praṇasāyāḥ |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसाभ्यः
praṇasābhyaḥ |
Genitivo |
प्रणसायाः
praṇasāyāḥ |
प्रणसयोः
praṇasayoḥ |
प्रणसानाम्
praṇasānām |
Locativo |
प्रणसायाम्
praṇasāyām |
प्रणसयोः
praṇasayoḥ |
प्रणसासु
praṇasāsu |