Sanskrit tools

Sanskrit declension


Declension of प्रणाडिका praṇāḍikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणाडिका praṇāḍikā
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Vocative प्रणाडिके praṇāḍike
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Accusative प्रणाडिकाम् praṇāḍikām
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Instrumental प्रणाडिकया praṇāḍikayā
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभिः praṇāḍikābhiḥ
Dative प्रणाडिकायै praṇāḍikāyai
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभ्यः praṇāḍikābhyaḥ
Ablative प्रणाडिकायाः praṇāḍikāyāḥ
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभ्यः praṇāḍikābhyaḥ
Genitive प्रणाडिकायाः praṇāḍikāyāḥ
प्रणाडिकयोः praṇāḍikayoḥ
प्रणाडिकानाम् praṇāḍikānām
Locative प्रणाडिकायाम् praṇāḍikāyām
प्रणाडिकयोः praṇāḍikayoḥ
प्रणाडिकासु praṇāḍikāsu