| Singular | Dual | Plural |
Nominative |
प्रणाडिका
praṇāḍikā
|
प्रणाडिके
praṇāḍike
|
प्रणाडिकाः
praṇāḍikāḥ
|
Vocative |
प्रणाडिके
praṇāḍike
|
प्रणाडिके
praṇāḍike
|
प्रणाडिकाः
praṇāḍikāḥ
|
Accusative |
प्रणाडिकाम्
praṇāḍikām
|
प्रणाडिके
praṇāḍike
|
प्रणाडिकाः
praṇāḍikāḥ
|
Instrumental |
प्रणाडिकया
praṇāḍikayā
|
प्रणाडिकाभ्याम्
praṇāḍikābhyām
|
प्रणाडिकाभिः
praṇāḍikābhiḥ
|
Dative |
प्रणाडिकायै
praṇāḍikāyai
|
प्रणाडिकाभ्याम्
praṇāḍikābhyām
|
प्रणाडिकाभ्यः
praṇāḍikābhyaḥ
|
Ablative |
प्रणाडिकायाः
praṇāḍikāyāḥ
|
प्रणाडिकाभ्याम्
praṇāḍikābhyām
|
प्रणाडिकाभ्यः
praṇāḍikābhyaḥ
|
Genitive |
प्रणाडिकायाः
praṇāḍikāyāḥ
|
प्रणाडिकयोः
praṇāḍikayoḥ
|
प्रणाडिकानाम्
praṇāḍikānām
|
Locative |
प्रणाडिकायाम्
praṇāḍikāyām
|
प्रणाडिकयोः
praṇāḍikayoḥ
|
प्रणाडिकासु
praṇāḍikāsu
|