Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रणाडिका praṇāḍikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रणाडिका praṇāḍikā
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Vocativo प्रणाडिके praṇāḍike
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Acusativo प्रणाडिकाम् praṇāḍikām
प्रणाडिके praṇāḍike
प्रणाडिकाः praṇāḍikāḥ
Instrumental प्रणाडिकया praṇāḍikayā
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभिः praṇāḍikābhiḥ
Dativo प्रणाडिकायै praṇāḍikāyai
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभ्यः praṇāḍikābhyaḥ
Ablativo प्रणाडिकायाः praṇāḍikāyāḥ
प्रणाडिकाभ्याम् praṇāḍikābhyām
प्रणाडिकाभ्यः praṇāḍikābhyaḥ
Genitivo प्रणाडिकायाः praṇāḍikāyāḥ
प्रणाडिकयोः praṇāḍikayoḥ
प्रणाडिकानाम् praṇāḍikānām
Locativo प्रणाडिकायाम् praṇāḍikāyām
प्रणाडिकयोः praṇāḍikayoḥ
प्रणाडिकासु praṇāḍikāsu