Sanskrit tools

Sanskrit declension


Declension of अपेतप्रजनन apetaprajanana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपेतप्रजननः apetaprajananaḥ
अपेतप्रजननौ apetaprajananau
अपेतप्रजननाः apetaprajananāḥ
Vocative अपेतप्रजनन apetaprajanana
अपेतप्रजननौ apetaprajananau
अपेतप्रजननाः apetaprajananāḥ
Accusative अपेतप्रजननम् apetaprajananam
अपेतप्रजननौ apetaprajananau
अपेतप्रजननान् apetaprajananān
Instrumental अपेतप्रजननेन apetaprajananena
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननैः apetaprajananaiḥ
Dative अपेतप्रजननाय apetaprajananāya
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननेभ्यः apetaprajananebhyaḥ
Ablative अपेतप्रजननात् apetaprajananāt
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननेभ्यः apetaprajananebhyaḥ
Genitive अपेतप्रजननस्य apetaprajananasya
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननानाम् apetaprajananānām
Locative अपेतप्रजनने apetaprajanane
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननेषु apetaprajananeṣu