| Singular | Dual | Plural |
| Nominativo |
अपेतप्रजननः
apetaprajananaḥ
|
अपेतप्रजननौ
apetaprajananau
|
अपेतप्रजननाः
apetaprajananāḥ
|
| Vocativo |
अपेतप्रजनन
apetaprajanana
|
अपेतप्रजननौ
apetaprajananau
|
अपेतप्रजननाः
apetaprajananāḥ
|
| Acusativo |
अपेतप्रजननम्
apetaprajananam
|
अपेतप्रजननौ
apetaprajananau
|
अपेतप्रजननान्
apetaprajananān
|
| Instrumental |
अपेतप्रजननेन
apetaprajananena
|
अपेतप्रजननाभ्याम्
apetaprajananābhyām
|
अपेतप्रजननैः
apetaprajananaiḥ
|
| Dativo |
अपेतप्रजननाय
apetaprajananāya
|
अपेतप्रजननाभ्याम्
apetaprajananābhyām
|
अपेतप्रजननेभ्यः
apetaprajananebhyaḥ
|
| Ablativo |
अपेतप्रजननात्
apetaprajananāt
|
अपेतप्रजननाभ्याम्
apetaprajananābhyām
|
अपेतप्रजननेभ्यः
apetaprajananebhyaḥ
|
| Genitivo |
अपेतप्रजननस्य
apetaprajananasya
|
अपेतप्रजननयोः
apetaprajananayoḥ
|
अपेतप्रजननानाम्
apetaprajananānām
|
| Locativo |
अपेतप्रजनने
apetaprajanane
|
अपेतप्रजननयोः
apetaprajananayoḥ
|
अपेतप्रजननेषु
apetaprajananeṣu
|