Sanskrit tools

Sanskrit declension


Declension of अपेतप्रजनना apetaprajananā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपेतप्रजनना apetaprajananā
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Vocative अपेतप्रजनने apetaprajanane
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Accusative अपेतप्रजननाम् apetaprajananām
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Instrumental अपेतप्रजननया apetaprajananayā
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभिः apetaprajananābhiḥ
Dative अपेतप्रजननायै apetaprajananāyai
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभ्यः apetaprajananābhyaḥ
Ablative अपेतप्रजननायाः apetaprajananāyāḥ
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभ्यः apetaprajananābhyaḥ
Genitive अपेतप्रजननायाः apetaprajananāyāḥ
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननानाम् apetaprajananānām
Locative अपेतप्रजननायाम् apetaprajananāyām
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननासु apetaprajananāsu