Herramientas de sánscrito

Declinación del sánscrito


Declinación de अपेतप्रजनना apetaprajananā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अपेतप्रजनना apetaprajananā
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Vocativo अपेतप्रजनने apetaprajanane
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Acusativo अपेतप्रजननाम् apetaprajananām
अपेतप्रजनने apetaprajanane
अपेतप्रजननाः apetaprajananāḥ
Instrumental अपेतप्रजननया apetaprajananayā
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभिः apetaprajananābhiḥ
Dativo अपेतप्रजननायै apetaprajananāyai
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभ्यः apetaprajananābhyaḥ
Ablativo अपेतप्रजननायाः apetaprajananāyāḥ
अपेतप्रजननाभ्याम् apetaprajananābhyām
अपेतप्रजननाभ्यः apetaprajananābhyaḥ
Genitivo अपेतप्रजननायाः apetaprajananāyāḥ
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननानाम् apetaprajananānām
Locativo अपेतप्रजननायाम् apetaprajananāyām
अपेतप्रजननयोः apetaprajananayoḥ
अपेतप्रजननासु apetaprajananāsu