Sanskrit tools

Sanskrit declension


Declension of अकथ्य akathya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकथ्यम् akathyam
अकथ्ये akathye
अकथ्यानि akathyāni
Vocative अकथ्य akathya
अकथ्ये akathye
अकथ्यानि akathyāni
Accusative अकथ्यम् akathyam
अकथ्ये akathye
अकथ्यानि akathyāni
Instrumental अकथ्येन akathyena
अकथ्याभ्याम् akathyābhyām
अकथ्यैः akathyaiḥ
Dative अकथ्याय akathyāya
अकथ्याभ्याम् akathyābhyām
अकथ्येभ्यः akathyebhyaḥ
Ablative अकथ्यात् akathyāt
अकथ्याभ्याम् akathyābhyām
अकथ्येभ्यः akathyebhyaḥ
Genitive अकथ्यस्य akathyasya
अकथ्ययोः akathyayoḥ
अकथ्यानाम् akathyānām
Locative अकथ्ये akathye
अकथ्ययोः akathyayoḥ
अकथ्येषु akathyeṣu