Singular | Dual | Plural | |
Nominativo |
अकथ्यम्
akathyam |
अकथ्ये
akathye |
अकथ्यानि
akathyāni |
Vocativo |
अकथ्य
akathya |
अकथ्ये
akathye |
अकथ्यानि
akathyāni |
Acusativo |
अकथ्यम्
akathyam |
अकथ्ये
akathye |
अकथ्यानि
akathyāni |
Instrumental |
अकथ्येन
akathyena |
अकथ्याभ्याम्
akathyābhyām |
अकथ्यैः
akathyaiḥ |
Dativo |
अकथ्याय
akathyāya |
अकथ्याभ्याम्
akathyābhyām |
अकथ्येभ्यः
akathyebhyaḥ |
Ablativo |
अकथ्यात्
akathyāt |
अकथ्याभ्याम्
akathyābhyām |
अकथ्येभ्यः
akathyebhyaḥ |
Genitivo |
अकथ्यस्य
akathyasya |
अकथ्ययोः
akathyayoḥ |
अकथ्यानाम्
akathyānām |
Locativo |
अकथ्ये
akathye |
अकथ्ययोः
akathyayoḥ |
अकथ्येषु
akathyeṣu |