Sanskrit tools

Sanskrit declension


Declension of अग्निमन्थन agnimanthana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निमन्थनम् agnimanthanam
अग्निमन्थने agnimanthane
अग्निमन्थनानि agnimanthanāni
Vocative अग्निमन्थन agnimanthana
अग्निमन्थने agnimanthane
अग्निमन्थनानि agnimanthanāni
Accusative अग्निमन्थनम् agnimanthanam
अग्निमन्थने agnimanthane
अग्निमन्थनानि agnimanthanāni
Instrumental अग्निमन्थनेन agnimanthanena
अग्निमन्थनाभ्याम् agnimanthanābhyām
अग्निमन्थनैः agnimanthanaiḥ
Dative अग्निमन्थनाय agnimanthanāya
अग्निमन्थनाभ्याम् agnimanthanābhyām
अग्निमन्थनेभ्यः agnimanthanebhyaḥ
Ablative अग्निमन्थनात् agnimanthanāt
अग्निमन्थनाभ्याम् agnimanthanābhyām
अग्निमन्थनेभ्यः agnimanthanebhyaḥ
Genitive अग्निमन्थनस्य agnimanthanasya
अग्निमन्थनयोः agnimanthanayoḥ
अग्निमन्थनानाम् agnimanthanānām
Locative अग्निमन्थने agnimanthane
अग्निमन्थनयोः agnimanthanayoḥ
अग्निमन्थनेषु agnimanthaneṣu