| Singular | Dual | Plural |
Nominativo |
अग्निमन्थनम्
agnimanthanam
|
अग्निमन्थने
agnimanthane
|
अग्निमन्थनानि
agnimanthanāni
|
Vocativo |
अग्निमन्थन
agnimanthana
|
अग्निमन्थने
agnimanthane
|
अग्निमन्थनानि
agnimanthanāni
|
Acusativo |
अग्निमन्थनम्
agnimanthanam
|
अग्निमन्थने
agnimanthane
|
अग्निमन्थनानि
agnimanthanāni
|
Instrumental |
अग्निमन्थनेन
agnimanthanena
|
अग्निमन्थनाभ्याम्
agnimanthanābhyām
|
अग्निमन्थनैः
agnimanthanaiḥ
|
Dativo |
अग्निमन्थनाय
agnimanthanāya
|
अग्निमन्थनाभ्याम्
agnimanthanābhyām
|
अग्निमन्थनेभ्यः
agnimanthanebhyaḥ
|
Ablativo |
अग्निमन्थनात्
agnimanthanāt
|
अग्निमन्थनाभ्याम्
agnimanthanābhyām
|
अग्निमन्थनेभ्यः
agnimanthanebhyaḥ
|
Genitivo |
अग्निमन्थनस्य
agnimanthanasya
|
अग्निमन्थनयोः
agnimanthanayoḥ
|
अग्निमन्थनानाम्
agnimanthanānām
|
Locativo |
अग्निमन्थने
agnimanthane
|
अग्निमन्थनयोः
agnimanthanayoḥ
|
अग्निमन्थनेषु
agnimanthaneṣu
|