Sanskrit tools

Sanskrit declension


Declension of अग्निमन्थनीय agnimanthanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निमन्थनीयः agnimanthanīyaḥ
अग्निमन्थनीयौ agnimanthanīyau
अग्निमन्थनीयाः agnimanthanīyāḥ
Vocative अग्निमन्थनीय agnimanthanīya
अग्निमन्थनीयौ agnimanthanīyau
अग्निमन्थनीयाः agnimanthanīyāḥ
Accusative अग्निमन्थनीयम् agnimanthanīyam
अग्निमन्थनीयौ agnimanthanīyau
अग्निमन्थनीयान् agnimanthanīyān
Instrumental अग्निमन्थनीयेन agnimanthanīyena
अग्निमन्थनीयाभ्याम् agnimanthanīyābhyām
अग्निमन्थनीयैः agnimanthanīyaiḥ
Dative अग्निमन्थनीयाय agnimanthanīyāya
अग्निमन्थनीयाभ्याम् agnimanthanīyābhyām
अग्निमन्थनीयेभ्यः agnimanthanīyebhyaḥ
Ablative अग्निमन्थनीयात् agnimanthanīyāt
अग्निमन्थनीयाभ्याम् agnimanthanīyābhyām
अग्निमन्थनीयेभ्यः agnimanthanīyebhyaḥ
Genitive अग्निमन्थनीयस्य agnimanthanīyasya
अग्निमन्थनीययोः agnimanthanīyayoḥ
अग्निमन्थनीयानाम् agnimanthanīyānām
Locative अग्निमन्थनीये agnimanthanīye
अग्निमन्थनीययोः agnimanthanīyayoḥ
अग्निमन्थनीयेषु agnimanthanīyeṣu