| Singular | Dual | Plural |
Nominativo |
अग्निमन्थनीयः
agnimanthanīyaḥ
|
अग्निमन्थनीयौ
agnimanthanīyau
|
अग्निमन्थनीयाः
agnimanthanīyāḥ
|
Vocativo |
अग्निमन्थनीय
agnimanthanīya
|
अग्निमन्थनीयौ
agnimanthanīyau
|
अग्निमन्थनीयाः
agnimanthanīyāḥ
|
Acusativo |
अग्निमन्थनीयम्
agnimanthanīyam
|
अग्निमन्थनीयौ
agnimanthanīyau
|
अग्निमन्थनीयान्
agnimanthanīyān
|
Instrumental |
अग्निमन्थनीयेन
agnimanthanīyena
|
अग्निमन्थनीयाभ्याम्
agnimanthanīyābhyām
|
अग्निमन्थनीयैः
agnimanthanīyaiḥ
|
Dativo |
अग्निमन्थनीयाय
agnimanthanīyāya
|
अग्निमन्थनीयाभ्याम्
agnimanthanīyābhyām
|
अग्निमन्थनीयेभ्यः
agnimanthanīyebhyaḥ
|
Ablativo |
अग्निमन्थनीयात्
agnimanthanīyāt
|
अग्निमन्थनीयाभ्याम्
agnimanthanīyābhyām
|
अग्निमन्थनीयेभ्यः
agnimanthanīyebhyaḥ
|
Genitivo |
अग्निमन्थनीयस्य
agnimanthanīyasya
|
अग्निमन्थनीययोः
agnimanthanīyayoḥ
|
अग्निमन्थनीयानाम्
agnimanthanīyānām
|
Locativo |
अग्निमन्थनीये
agnimanthanīye
|
अग्निमन्थनीययोः
agnimanthanīyayoḥ
|
अग्निमन्थनीयेषु
agnimanthanīyeṣu
|