Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रित pratiśrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रितम् pratiśritam
प्रतिश्रिते pratiśrite
प्रतिश्रितानि pratiśritāni
Vocative प्रतिश्रित pratiśrita
प्रतिश्रिते pratiśrite
प्रतिश्रितानि pratiśritāni
Accusative प्रतिश्रितम् pratiśritam
प्रतिश्रिते pratiśrite
प्रतिश्रितानि pratiśritāni
Instrumental प्रतिश्रितेन pratiśritena
प्रतिश्रिताभ्याम् pratiśritābhyām
प्रतिश्रितैः pratiśritaiḥ
Dative प्रतिश्रिताय pratiśritāya
प्रतिश्रिताभ्याम् pratiśritābhyām
प्रतिश्रितेभ्यः pratiśritebhyaḥ
Ablative प्रतिश्रितात् pratiśritāt
प्रतिश्रिताभ्याम् pratiśritābhyām
प्रतिश्रितेभ्यः pratiśritebhyaḥ
Genitive प्रतिश्रितस्य pratiśritasya
प्रतिश्रितयोः pratiśritayoḥ
प्रतिश्रितानाम् pratiśritānām
Locative प्रतिश्रिते pratiśrite
प्रतिश्रितयोः pratiśritayoḥ
प्रतिश्रितेषु pratiśriteṣu