| Singular | Dual | Plural |
Nominativo |
प्रतिश्रितम्
pratiśritam
|
प्रतिश्रिते
pratiśrite
|
प्रतिश्रितानि
pratiśritāni
|
Vocativo |
प्रतिश्रित
pratiśrita
|
प्रतिश्रिते
pratiśrite
|
प्रतिश्रितानि
pratiśritāni
|
Acusativo |
प्रतिश्रितम्
pratiśritam
|
प्रतिश्रिते
pratiśrite
|
प्रतिश्रितानि
pratiśritāni
|
Instrumental |
प्रतिश्रितेन
pratiśritena
|
प्रतिश्रिताभ्याम्
pratiśritābhyām
|
प्रतिश्रितैः
pratiśritaiḥ
|
Dativo |
प्रतिश्रिताय
pratiśritāya
|
प्रतिश्रिताभ्याम्
pratiśritābhyām
|
प्रतिश्रितेभ्यः
pratiśritebhyaḥ
|
Ablativo |
प्रतिश्रितात्
pratiśritāt
|
प्रतिश्रिताभ्याम्
pratiśritābhyām
|
प्रतिश्रितेभ्यः
pratiśritebhyaḥ
|
Genitivo |
प्रतिश्रितस्य
pratiśritasya
|
प्रतिश्रितयोः
pratiśritayoḥ
|
प्रतिश्रितानाम्
pratiśritānām
|
Locativo |
प्रतिश्रिते
pratiśrite
|
प्रतिश्रितयोः
pratiśritayoḥ
|
प्रतिश्रितेषु
pratiśriteṣu
|