Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रुत् pratiśrut, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रतिश्रुत् pratiśrut
प्रतिश्रुतौ pratiśrutau
प्रतिश्रुतः pratiśrutaḥ
Vocative प्रतिश्रुत् pratiśrut
प्रतिश्रुतौ pratiśrutau
प्रतिश्रुतः pratiśrutaḥ
Accusative प्रतिश्रुतम् pratiśrutam
प्रतिश्रुतौ pratiśrutau
प्रतिश्रुतः pratiśrutaḥ
Instrumental प्रतिश्रुता pratiśrutā
प्रतिश्रुद्भ्याम् pratiśrudbhyām
प्रतिश्रुद्भिः pratiśrudbhiḥ
Dative प्रतिश्रुते pratiśrute
प्रतिश्रुद्भ्याम् pratiśrudbhyām
प्रतिश्रुद्भ्यः pratiśrudbhyaḥ
Ablative प्रतिश्रुतः pratiśrutaḥ
प्रतिश्रुद्भ्याम् pratiśrudbhyām
प्रतिश्रुद्भ्यः pratiśrudbhyaḥ
Genitive प्रतिश्रुतः pratiśrutaḥ
प्रतिश्रुतोः pratiśrutoḥ
प्रतिश्रुताम् pratiśrutām
Locative प्रतिश्रुति pratiśruti
प्रतिश्रुतोः pratiśrutoḥ
प्रतिश्रुत्सु pratiśrutsu