| Singular | Dual | Plural |
Nominativo |
प्रतिश्रुत्
pratiśrut
|
प्रतिश्रुतौ
pratiśrutau
|
प्रतिश्रुतः
pratiśrutaḥ
|
Vocativo |
प्रतिश्रुत्
pratiśrut
|
प्रतिश्रुतौ
pratiśrutau
|
प्रतिश्रुतः
pratiśrutaḥ
|
Acusativo |
प्रतिश्रुतम्
pratiśrutam
|
प्रतिश्रुतौ
pratiśrutau
|
प्रतिश्रुतः
pratiśrutaḥ
|
Instrumental |
प्रतिश्रुता
pratiśrutā
|
प्रतिश्रुद्भ्याम्
pratiśrudbhyām
|
प्रतिश्रुद्भिः
pratiśrudbhiḥ
|
Dativo |
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुद्भ्याम्
pratiśrudbhyām
|
प्रतिश्रुद्भ्यः
pratiśrudbhyaḥ
|
Ablativo |
प्रतिश्रुतः
pratiśrutaḥ
|
प्रतिश्रुद्भ्याम्
pratiśrudbhyām
|
प्रतिश्रुद्भ्यः
pratiśrudbhyaḥ
|
Genitivo |
प्रतिश्रुतः
pratiśrutaḥ
|
प्रतिश्रुतोः
pratiśrutoḥ
|
प्रतिश्रुताम्
pratiśrutām
|
Locativo |
प्रतिश्रुति
pratiśruti
|
प्रतिश्रुतोः
pratiśrutoḥ
|
प्रतिश्रुत्सु
pratiśrutsu
|