| Singular | Dual | Plural |
Nominative |
प्रतिश्रुता
pratiśrutā
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Vocative |
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Accusative |
प्रतिश्रुताम्
pratiśrutām
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Instrumental |
प्रतिश्रुतया
pratiśrutayā
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभिः
pratiśrutābhiḥ
|
Dative |
प्रतिश्रुतायै
pratiśrutāyai
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभ्यः
pratiśrutābhyaḥ
|
Ablative |
प्रतिश्रुतायाः
pratiśrutāyāḥ
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभ्यः
pratiśrutābhyaḥ
|
Genitive |
प्रतिश्रुतायाः
pratiśrutāyāḥ
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतानाम्
pratiśrutānām
|
Locative |
प्रतिश्रुतायाम्
pratiśrutāyām
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतासु
pratiśrutāsu
|