Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रुता pratiśrutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रुता pratiśrutā
प्रतिश्रुते pratiśrute
प्रतिश्रुताः pratiśrutāḥ
Vocative प्रतिश्रुते pratiśrute
प्रतिश्रुते pratiśrute
प्रतिश्रुताः pratiśrutāḥ
Accusative प्रतिश्रुताम् pratiśrutām
प्रतिश्रुते pratiśrute
प्रतिश्रुताः pratiśrutāḥ
Instrumental प्रतिश्रुतया pratiśrutayā
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुताभिः pratiśrutābhiḥ
Dative प्रतिश्रुतायै pratiśrutāyai
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुताभ्यः pratiśrutābhyaḥ
Ablative प्रतिश्रुतायाः pratiśrutāyāḥ
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुताभ्यः pratiśrutābhyaḥ
Genitive प्रतिश्रुतायाः pratiśrutāyāḥ
प्रतिश्रुतयोः pratiśrutayoḥ
प्रतिश्रुतानाम् pratiśrutānām
Locative प्रतिश्रुतायाम् pratiśrutāyām
प्रतिश्रुतयोः pratiśrutayoḥ
प्रतिश्रुतासु pratiśrutāsu