| Singular | Dual | Plural |
Nominativo |
प्रतिश्रुता
pratiśrutā
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Vocativo |
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Acusativo |
प्रतिश्रुताम्
pratiśrutām
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुताः
pratiśrutāḥ
|
Instrumental |
प्रतिश्रुतया
pratiśrutayā
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभिः
pratiśrutābhiḥ
|
Dativo |
प्रतिश्रुतायै
pratiśrutāyai
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभ्यः
pratiśrutābhyaḥ
|
Ablativo |
प्रतिश्रुतायाः
pratiśrutāyāḥ
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुताभ्यः
pratiśrutābhyaḥ
|
Genitivo |
प्रतिश्रुतायाः
pratiśrutāyāḥ
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतानाम्
pratiśrutānām
|
Locativo |
प्रतिश्रुतायाम्
pratiśrutāyām
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतासु
pratiśrutāsu
|