Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रुति pratiśruti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रुतिः pratiśrutiḥ
प्रतिश्रुती pratiśrutī
प्रतिश्रुतयः pratiśrutayaḥ
Vocative प्रतिश्रुते pratiśrute
प्रतिश्रुती pratiśrutī
प्रतिश्रुतयः pratiśrutayaḥ
Accusative प्रतिश्रुतिम् pratiśrutim
प्रतिश्रुती pratiśrutī
प्रतिश्रुतीः pratiśrutīḥ
Instrumental प्रतिश्रुत्या pratiśrutyā
प्रतिश्रुतिभ्याम् pratiśrutibhyām
प्रतिश्रुतिभिः pratiśrutibhiḥ
Dative प्रतिश्रुतये pratiśrutaye
प्रतिश्रुत्यै pratiśrutyai
प्रतिश्रुतिभ्याम् pratiśrutibhyām
प्रतिश्रुतिभ्यः pratiśrutibhyaḥ
Ablative प्रतिश्रुतेः pratiśruteḥ
प्रतिश्रुत्याः pratiśrutyāḥ
प्रतिश्रुतिभ्याम् pratiśrutibhyām
प्रतिश्रुतिभ्यः pratiśrutibhyaḥ
Genitive प्रतिश्रुतेः pratiśruteḥ
प्रतिश्रुत्याः pratiśrutyāḥ
प्रतिश्रुत्योः pratiśrutyoḥ
प्रतिश्रुतीनाम् pratiśrutīnām
Locative प्रतिश्रुतौ pratiśrutau
प्रतिश्रुत्याम् pratiśrutyām
प्रतिश्रुत्योः pratiśrutyoḥ
प्रतिश्रुतिषु pratiśrutiṣu