Singular | Dual | Plural | |
Nominativo |
प्रतिश्रुतिः
pratiśrutiḥ |
प्रतिश्रुती
pratiśrutī |
प्रतिश्रुतयः
pratiśrutayaḥ |
Vocativo |
प्रतिश्रुते
pratiśrute |
प्रतिश्रुती
pratiśrutī |
प्रतिश्रुतयः
pratiśrutayaḥ |
Acusativo |
प्रतिश्रुतिम्
pratiśrutim |
प्रतिश्रुती
pratiśrutī |
प्रतिश्रुतीः
pratiśrutīḥ |
Instrumental |
प्रतिश्रुत्या
pratiśrutyā |
प्रतिश्रुतिभ्याम्
pratiśrutibhyām |
प्रतिश्रुतिभिः
pratiśrutibhiḥ |
Dativo |
प्रतिश्रुतये
pratiśrutaye प्रतिश्रुत्यै pratiśrutyai |
प्रतिश्रुतिभ्याम्
pratiśrutibhyām |
प्रतिश्रुतिभ्यः
pratiśrutibhyaḥ |
Ablativo |
प्रतिश्रुतेः
pratiśruteḥ प्रतिश्रुत्याः pratiśrutyāḥ |
प्रतिश्रुतिभ्याम्
pratiśrutibhyām |
प्रतिश्रुतिभ्यः
pratiśrutibhyaḥ |
Genitivo |
प्रतिश्रुतेः
pratiśruteḥ प्रतिश्रुत्याः pratiśrutyāḥ |
प्रतिश्रुत्योः
pratiśrutyoḥ |
प्रतिश्रुतीनाम्
pratiśrutīnām |
Locativo |
प्रतिश्रुतौ
pratiśrutau प्रतिश्रुत्याम् pratiśrutyām |
प्रतिश्रुत्योः
pratiśrutyoḥ |
प्रतिश्रुतिषु
pratiśrutiṣu |