Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रोतृ pratiśrotṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिश्रोतृ pratiśrotṛ
प्रतिश्रोतृणी pratiśrotṛṇī
प्रतिश्रोतॄणि pratiśrotṝṇi
Vocative प्रतिश्रोतः pratiśrotaḥ
प्रतिश्रोतारौ pratiśrotārau
प्रतिश्रोतारः pratiśrotāraḥ
Accusative प्रतिश्रोतारम् pratiśrotāram
प्रतिश्रोतारौ pratiśrotārau
प्रतिश्रोतॄन् pratiśrotṝn
Instrumental प्रतिश्रोतृणा pratiśrotṛṇā
प्रतिश्रोत्रा pratiśrotrā
प्रतिश्रोतृभ्याम् pratiśrotṛbhyām
प्रतिश्रोतृभिः pratiśrotṛbhiḥ
Dative प्रतिश्रोतृणे pratiśrotṛṇe
प्रतिश्रोत्रे pratiśrotre
प्रतिश्रोतृभ्याम् pratiśrotṛbhyām
प्रतिश्रोतृभ्यः pratiśrotṛbhyaḥ
Ablative प्रतिश्रोतृणः pratiśrotṛṇaḥ
प्रतिश्रोतुः pratiśrotuḥ
प्रतिश्रोतृभ्याम् pratiśrotṛbhyām
प्रतिश्रोतृभ्यः pratiśrotṛbhyaḥ
Genitive प्रतिश्रोतृणः pratiśrotṛṇaḥ
प्रतिश्रोतुः pratiśrotuḥ
प्रतिश्रोतृणोः pratiśrotṛṇoḥ
प्रतिश्रोत्रोः pratiśrotroḥ
प्रतिश्रोतॄणाम् pratiśrotṝṇām
Locative प्रतिश्रोतृणि pratiśrotṛṇi
प्रतिश्रोतरि pratiśrotari
प्रतिश्रोतृणोः pratiśrotṛṇoḥ
प्रतिश्रोत्रोः pratiśrotroḥ
प्रतिश्रोतृषु pratiśrotṛṣu