Singular | Dual | Plural | |
Nominativo |
प्रतिश्रोतृ
pratiśrotṛ |
प्रतिश्रोतृणी
pratiśrotṛṇī |
प्रतिश्रोतॄणि
pratiśrotṝṇi |
Vocativo |
प्रतिश्रोतः
pratiśrotaḥ |
प्रतिश्रोतारौ
pratiśrotārau |
प्रतिश्रोतारः
pratiśrotāraḥ |
Acusativo |
प्रतिश्रोतारम्
pratiśrotāram |
प्रतिश्रोतारौ
pratiśrotārau |
प्रतिश्रोतॄन्
pratiśrotṝn |
Instrumental |
प्रतिश्रोतृणा
pratiśrotṛṇā प्रतिश्रोत्रा pratiśrotrā |
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām |
प्रतिश्रोतृभिः
pratiśrotṛbhiḥ |
Dativo |
प्रतिश्रोतृणे
pratiśrotṛṇe प्रतिश्रोत्रे pratiśrotre |
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām |
प्रतिश्रोतृभ्यः
pratiśrotṛbhyaḥ |
Ablativo |
प्रतिश्रोतृणः
pratiśrotṛṇaḥ प्रतिश्रोतुः pratiśrotuḥ |
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām |
प्रतिश्रोतृभ्यः
pratiśrotṛbhyaḥ |
Genitivo |
प्रतिश्रोतृणः
pratiśrotṛṇaḥ प्रतिश्रोतुः pratiśrotuḥ |
प्रतिश्रोतृणोः
pratiśrotṛṇoḥ प्रतिश्रोत्रोः pratiśrotroḥ |
प्रतिश्रोतॄणाम्
pratiśrotṝṇām |
Locativo |
प्रतिश्रोतृणि
pratiśrotṛṇi प्रतिश्रोतरि pratiśrotari |
प्रतिश्रोतृणोः
pratiśrotṛṇoḥ प्रतिश्रोत्रोः pratiśrotroḥ |
प्रतिश्रोतृषु
pratiśrotṛṣu |