| Singular | Dual | Plural |
Nominative |
प्रतिषिच्या
pratiṣicyā
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Vocative |
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Accusative |
प्रतिषिच्याम्
pratiṣicyām
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Instrumental |
प्रतिषिच्यया
pratiṣicyayā
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभिः
pratiṣicyābhiḥ
|
Dative |
प्रतिषिच्यायै
pratiṣicyāyai
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभ्यः
pratiṣicyābhyaḥ
|
Ablative |
प्रतिषिच्यायाः
pratiṣicyāyāḥ
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभ्यः
pratiṣicyābhyaḥ
|
Genitive |
प्रतिषिच्यायाः
pratiṣicyāyāḥ
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यानाम्
pratiṣicyānām
|
Locative |
प्रतिषिच्यायाम्
pratiṣicyāyām
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यासु
pratiṣicyāsu
|