| Singular | Dual | Plural |
Nominativo |
प्रतिषिच्या
pratiṣicyā
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Vocativo |
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Acusativo |
प्रतिषिच्याम्
pratiṣicyām
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्याः
pratiṣicyāḥ
|
Instrumental |
प्रतिषिच्यया
pratiṣicyayā
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभिः
pratiṣicyābhiḥ
|
Dativo |
प्रतिषिच्यायै
pratiṣicyāyai
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभ्यः
pratiṣicyābhyaḥ
|
Ablativo |
प्रतिषिच्यायाः
pratiṣicyāyāḥ
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्याभ्यः
pratiṣicyābhyaḥ
|
Genitivo |
प्रतिषिच्यायाः
pratiṣicyāyāḥ
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यानाम्
pratiṣicyānām
|
Locativo |
प्रतिषिच्यायाम्
pratiṣicyāyām
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यासु
pratiṣicyāsu
|