Sanskrit tools

Sanskrit declension


Declension of प्रतिषेक्या pratiṣekyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेक्या pratiṣekyā
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याः pratiṣekyāḥ
Vocative प्रतिषेक्ये pratiṣekye
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याः pratiṣekyāḥ
Accusative प्रतिषेक्याम् pratiṣekyām
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याः pratiṣekyāḥ
Instrumental प्रतिषेक्यया pratiṣekyayā
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्याभिः pratiṣekyābhiḥ
Dative प्रतिषेक्यायै pratiṣekyāyai
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्याभ्यः pratiṣekyābhyaḥ
Ablative प्रतिषेक्यायाः pratiṣekyāyāḥ
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्याभ्यः pratiṣekyābhyaḥ
Genitive प्रतिषेक्यायाः pratiṣekyāyāḥ
प्रतिषेक्ययोः pratiṣekyayoḥ
प्रतिषेक्याणाम् pratiṣekyāṇām
Locative प्रतिषेक्यायाम् pratiṣekyāyām
प्रतिषेक्ययोः pratiṣekyayoḥ
प्रतिषेक्यासु pratiṣekyāsu