| Singular | Dual | Plural |
Nominativo |
प्रतिषेक्या
pratiṣekyā
|
प्रतिषेक्ये
pratiṣekye
|
प्रतिषेक्याः
pratiṣekyāḥ
|
Vocativo |
प्रतिषेक्ये
pratiṣekye
|
प्रतिषेक्ये
pratiṣekye
|
प्रतिषेक्याः
pratiṣekyāḥ
|
Acusativo |
प्रतिषेक्याम्
pratiṣekyām
|
प्रतिषेक्ये
pratiṣekye
|
प्रतिषेक्याः
pratiṣekyāḥ
|
Instrumental |
प्रतिषेक्यया
pratiṣekyayā
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्याभिः
pratiṣekyābhiḥ
|
Dativo |
प्रतिषेक्यायै
pratiṣekyāyai
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्याभ्यः
pratiṣekyābhyaḥ
|
Ablativo |
प्रतिषेक्यायाः
pratiṣekyāyāḥ
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्याभ्यः
pratiṣekyābhyaḥ
|
Genitivo |
प्रतिषेक्यायाः
pratiṣekyāyāḥ
|
प्रतिषेक्ययोः
pratiṣekyayoḥ
|
प्रतिषेक्याणाम्
pratiṣekyāṇām
|
Locativo |
प्रतिषेक्यायाम्
pratiṣekyāyām
|
प्रतिषेक्ययोः
pratiṣekyayoḥ
|
प्रतिषेक्यासु
pratiṣekyāsu
|