Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धा pratiṣiddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धा pratiṣiddhā
प्रतिषिद्धे pratiṣiddhe
प्रतिषिद्धाः pratiṣiddhāḥ
Vocative प्रतिषिद्धे pratiṣiddhe
प्रतिषिद्धे pratiṣiddhe
प्रतिषिद्धाः pratiṣiddhāḥ
Accusative प्रतिषिद्धाम् pratiṣiddhām
प्रतिषिद्धे pratiṣiddhe
प्रतिषिद्धाः pratiṣiddhāḥ
Instrumental प्रतिषिद्धया pratiṣiddhayā
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धाभिः pratiṣiddhābhiḥ
Dative प्रतिषिद्धायै pratiṣiddhāyai
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धाभ्यः pratiṣiddhābhyaḥ
Ablative प्रतिषिद्धायाः pratiṣiddhāyāḥ
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धाभ्यः pratiṣiddhābhyaḥ
Genitive प्रतिषिद्धायाः pratiṣiddhāyāḥ
प्रतिषिद्धयोः pratiṣiddhayoḥ
प्रतिषिद्धानाम् pratiṣiddhānām
Locative प्रतिषिद्धायाम् pratiṣiddhāyām
प्रतिषिद्धयोः pratiṣiddhayoḥ
प्रतिषिद्धासु pratiṣiddhāsu