| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धा
pratiṣiddhā
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Vocative |
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Accusative |
प्रतिषिद्धाम्
pratiṣiddhām
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Instrumental |
प्रतिषिद्धया
pratiṣiddhayā
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभिः
pratiṣiddhābhiḥ
|
Dative |
प्रतिषिद्धायै
pratiṣiddhāyai
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभ्यः
pratiṣiddhābhyaḥ
|
Ablative |
प्रतिषिद्धायाः
pratiṣiddhāyāḥ
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभ्यः
pratiṣiddhābhyaḥ
|
Genitive |
प्रतिषिद्धायाः
pratiṣiddhāyāḥ
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धानाम्
pratiṣiddhānām
|
Locative |
प्रतिषिद्धायाम्
pratiṣiddhāyām
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धासु
pratiṣiddhāsu
|