| Singular | Dual | Plural |
Nominativo |
प्रतिषिद्धा
pratiṣiddhā
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Vocativo |
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Acusativo |
प्रतिषिद्धाम्
pratiṣiddhām
|
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Instrumental |
प्रतिषिद्धया
pratiṣiddhayā
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभिः
pratiṣiddhābhiḥ
|
Dativo |
प्रतिषिद्धायै
pratiṣiddhāyai
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभ्यः
pratiṣiddhābhyaḥ
|
Ablativo |
प्रतिषिद्धायाः
pratiṣiddhāyāḥ
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धाभ्यः
pratiṣiddhābhyaḥ
|
Genitivo |
प्रतिषिद्धायाः
pratiṣiddhāyāḥ
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धानाम्
pratiṣiddhānām
|
Locativo |
प्रतिषिद्धायाम्
pratiṣiddhāyām
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धासु
pratiṣiddhāsu
|