Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धवत् pratiṣiddhavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धवत् pratiṣiddhavat
प्रतिषिद्धवती pratiṣiddhavatī
प्रतिषिद्धवन्ति pratiṣiddhavanti
Vocative प्रतिषिद्धवत् pratiṣiddhavat
प्रतिषिद्धवती pratiṣiddhavatī
प्रतिषिद्धवन्ति pratiṣiddhavanti
Accusative प्रतिषिद्धवत् pratiṣiddhavat
प्रतिषिद्धवती pratiṣiddhavatī
प्रतिषिद्धवन्ति pratiṣiddhavanti
Instrumental प्रतिषिद्धवता pratiṣiddhavatā
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भिः pratiṣiddhavadbhiḥ
Dative प्रतिषिद्धवते pratiṣiddhavate
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भ्यः pratiṣiddhavadbhyaḥ
Ablative प्रतिषिद्धवतः pratiṣiddhavataḥ
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भ्यः pratiṣiddhavadbhyaḥ
Genitive प्रतिषिद्धवतः pratiṣiddhavataḥ
प्रतिषिद्धवतोः pratiṣiddhavatoḥ
प्रतिषिद्धवताम् pratiṣiddhavatām
Locative प्रतिषिद्धवति pratiṣiddhavati
प्रतिषिद्धवतोः pratiṣiddhavatoḥ
प्रतिषिद्धवत्सु pratiṣiddhavatsu